A 433-26 Svapnādhyāya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 433/26
Title: Svapnādhyāya
Dimensions: 25 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1625
Acc No.: NAK 3/93
Remarks:


Reel No. A 433-26 Inventory No. 73534

Title Svapnādhyāya

Subject Jyotiṣa

Language Sanskrit

Reference SSP p. 167b, no. 6078

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 10.0 cm

Folios 2

Lines per Folio 11–12

Foliation figures on the verso, in the upper left-hand margin under the marginal title svapna. and in the lower right-hand margin under the word rāma

Scribe Viśvāmitradaivajña

Date of Copying ŚS 1625

Place of Deposit NAK

Accession No. 3/93

Manuscript Features

Excerpts

Beginning

śrīgaṇapataye namaḥ || ||

svapnādhyāyaṃ pravakṣyāmi yathoktaṃ guruṇā purā |

sarvadharmāśrayaṃ divyaṃ sarvatīrthaphalapdaṃ || 1 ||

(2) svapnas tu prathame yāme samvatsaraphalapradaḥ ||

dvitīye cāṣṭame māse tṛtīye ca trimāsataḥ || 2 ||

aruṇodayavelāyāṃ daśāhe(3)na phalaṃ labhet |

aciṃtitaṃ ca kathayec ciṃtiṃtaṃ ca vivarjjayet || 3 || (fol. 1v1–3)

End

sarvāṇi śuklānyabhivaṃditāni

ka(!)rpāsabhasmāsthi(10)kapālavaryyaṃ (!) 1|

sarvāṇi kṛṣṇānyabhiniṃditāni

gohastidevadvijavarjjitāni |

bṛhaspatimataṃ puṇyaṃ prātar utthāya yaḥ paṭhet |

duḥsva(11)pnaṃ na bhavet tasya susvapnaṃ upajāyate || (fol. 2v9–11)

Colophon

iti bṛhaspatiproktaḥ svapnādhyāyaḥ samāptaḥ || śākaḥ1625 māghakṛṣṇa3 śukravāsare likhitam idaṃ pustakaṃ viśvāmitradaivajñena || || śubhaṃ bhavatu lekhakapāṭhakayoḥ || || śrīgaṇapatir jayatitarāṃ || || (fol. 2v11–12)

Microfilm Details

Reel No. A 433/26

Date of Filming 10-10-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 06-08-2007

Bibliography