A 433-26 Svapnādhyāya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 433/26
Title: Svapnādhyāya
Dimensions: 25 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1625
Acc No.: NAK 3/93
Remarks:
Reel No. A 433-26 Inventory No. 73534
Title Svapnādhyāya
Subject Jyotiṣa
Language Sanskrit
Reference SSP p. 167b, no. 6078
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.5 x 10.0 cm
Folios 2
Lines per Folio 11–12
Foliation figures on the verso, in the upper left-hand margin under the marginal title svapna. and in the lower right-hand margin under the word rāma
Scribe Viśvāmitradaivajña
Date of Copying ŚS 1625
Place of Deposit NAK
Accession No. 3/93
Manuscript Features
Excerpts
Beginning
śrīgaṇapataye namaḥ || ||
svapnādhyāyaṃ pravakṣyāmi yathoktaṃ guruṇā purā |
sarvadharmāśrayaṃ divyaṃ sarvatīrthaphalapdaṃ || 1 ||
(2) svapnas tu prathame yāme samvatsaraphalapradaḥ ||
dvitīye cāṣṭame māse tṛtīye ca trimāsataḥ || 2 ||
aruṇodayavelāyāṃ daśāhe(3)na phalaṃ labhet |
aciṃtitaṃ ca kathayec ciṃtiṃtaṃ ca vivarjjayet || 3 || (fol. 1v1–3)
End
sarvāṇi śuklānyabhivaṃditāni
ka(!)rpāsabhasmāsthi(10)kapālavaryyaṃ (!) 1|
sarvāṇi kṛṣṇānyabhiniṃditāni
gohastidevadvijavarjjitāni |
bṛhaspatimataṃ puṇyaṃ prātar utthāya yaḥ paṭhet |
duḥsva(11)pnaṃ na bhavet tasya susvapnaṃ upajāyate || (fol. 2v9–11)
Colophon
iti bṛhaspatiproktaḥ svapnādhyāyaḥ samāptaḥ || śākaḥ1625 māghakṛṣṇa3 śukravāsare likhitam idaṃ pustakaṃ viśvāmitradaivajñena || || śubhaṃ bhavatu lekhakapāṭhakayoḥ || || śrīgaṇapatir jayatitarāṃ || || (fol. 2v11–12)
Microfilm Details
Reel No. A 433/26
Date of Filming 10-10-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 06-08-2007
Bibliography